B 394-8 Śivakavaca; extracted from the Skandapurāṇa

Manuscript culture infobox

Filmed in: B 394/8
Title: Śivakavaca
Dimensions: 21.5 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1904
Acc No.: NAK 3/734
Remarks:

Reel No. B 394/8

Inventory No. 66091

Title Śivakavaca

Remarks extracted from the Skandapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.5 x 11.0 cm

Binding Hole(s)

Folios 8

Lines per Page 7

Foliation figures on the verso; in the left-hand margin under the akṣara śi. and in the right-hand margin under the akṣara va.

Scribe

Date of Copying ŚS 1769, VS 1904

Place of Copying Khoṭāṅga Phūlavārī (the eastern district of Nepal)

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/734

Manuscript Features

Fols. 6 and 7 are missing.

Excerpts

Beginning

śrīgaṇeśāye(!) namaḥ ||


namanti ṛṣayo nityaṃ namanty ā(!)psarasaṃ(!) gaṇāḥ

narāḥ namanti deveśaṃ nakārāya namo namaḥ 1


mahādevaṃ mahātmānam mahājñānaparāyaṇam ||

mahāpāpaharan devam makārāya namo namaḥ || 2 || (fol. 1v1–4)


End

iti bhadrāyuṣaṃ samyag anuśāsya samātṛkam ||

tābhyāṃ sampūjitaḥ so tha yoge(!)śvaryagatir yayau || 43 || (fol. 9v6–7)


Colophon

iti skandapurāṇe brahmottarakhaṇḍe śivakavacan nāma caturtho dhyāyaḥ || || śrīśivārppaṇam astu || || śrīśāke 1769 śrīsamvat 1904 sāla āśvinaśūdī 5 roja 4 liṣitaṃ ṣotāṃ phulvāri pu⟨ṃ⟩nyabhūmau śubham || || leṣakapāthakayoḥ śreyo stu || || śubham bhūyāt || rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma || || || || || || || || rāmakṛṣṇa jayatī śubham astu || śrīkṛṣṇa śrīkṛṣṇa śrīkṛṣṇa (fol. 9v7–10r7)

Microfilm Details

Reel No. B 394/8

Date of Filming 13-02-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 11-01-2011

Bibliography