B 394-8 Śivakavaca; extracted from the Skandapurāṇa
Manuscript culture infobox
Filmed in: B 394/8
Title: Śivakavaca
Dimensions: 21.5 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1904
Acc No.: NAK 3/734
Remarks:
Reel No. B 394/8
Inventory No. 66091
Title Śivakavaca
Remarks extracted from the Skandapurāṇa
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 21.5 x 11.0 cm
Binding Hole(s)
Folios 8
Lines per Page 7
Foliation figures on the verso; in the left-hand margin under the akṣara śi. and in the right-hand margin under the akṣara va.
Scribe
Date of Copying ŚS 1769, VS 1904
Place of Copying Khoṭāṅga Phūlavārī (the eastern district of Nepal)
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/734
Manuscript Features
Fols. 6 and 7 are missing.
Excerpts
Beginning
śrīgaṇeśāye(!) namaḥ ||
namanti ṛṣayo nityaṃ namanty ā(!)psarasaṃ(!) gaṇāḥ
narāḥ namanti deveśaṃ nakārāya namo namaḥ 1
mahādevaṃ mahātmānam mahājñānaparāyaṇam ||
mahāpāpaharan devam makārāya namo namaḥ || 2 || (fol. 1v1–4)
End
iti bhadrāyuṣaṃ samyag anuśāsya samātṛkam ||
tābhyāṃ sampūjitaḥ so tha yoge(!)śvaryagatir yayau || 43 || (fol. 9v6–7)
Colophon
iti skandapurāṇe brahmottarakhaṇḍe śivakavacan nāma caturtho dhyāyaḥ || || śrīśivārppaṇam astu || || śrīśāke 1769 śrīsamvat 1904 sāla āśvinaśūdī 5 roja 4 liṣitaṃ ṣotāṃ phulvāri pu⟨ṃ⟩nyabhūmau śubham || || leṣakapāthakayoḥ śreyo stu || || śubham bhūyāt || rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma || || || || || || || || rāmakṛṣṇa jayatī śubham astu || śrīkṛṣṇa śrīkṛṣṇa śrīkṛṣṇa (fol. 9v7–10r7)
Microfilm Details
Reel No. B 394/8
Date of Filming 13-02-1973
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 11-01-2011
Bibliography